Declension table of ?maṅgalakāriṇī

Deva

FeminineSingularDualPlural
Nominativemaṅgalakāriṇī maṅgalakāriṇyau maṅgalakāriṇyaḥ
Vocativemaṅgalakāriṇi maṅgalakāriṇyau maṅgalakāriṇyaḥ
Accusativemaṅgalakāriṇīm maṅgalakāriṇyau maṅgalakāriṇīḥ
Instrumentalmaṅgalakāriṇyā maṅgalakāriṇībhyām maṅgalakāriṇībhiḥ
Dativemaṅgalakāriṇyai maṅgalakāriṇībhyām maṅgalakāriṇībhyaḥ
Ablativemaṅgalakāriṇyāḥ maṅgalakāriṇībhyām maṅgalakāriṇībhyaḥ
Genitivemaṅgalakāriṇyāḥ maṅgalakāriṇyoḥ maṅgalakāriṇīnām
Locativemaṅgalakāriṇyām maṅgalakāriṇyoḥ maṅgalakāriṇīṣu

Compound maṅgalakāriṇi - maṅgalakāriṇī -

Adverb -maṅgalakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria