Declension table of ?maṅgalakārakā

Deva

FeminineSingularDualPlural
Nominativemaṅgalakārakā maṅgalakārake maṅgalakārakāḥ
Vocativemaṅgalakārake maṅgalakārake maṅgalakārakāḥ
Accusativemaṅgalakārakām maṅgalakārake maṅgalakārakāḥ
Instrumentalmaṅgalakārakayā maṅgalakārakābhyām maṅgalakārakābhiḥ
Dativemaṅgalakārakāyai maṅgalakārakābhyām maṅgalakārakābhyaḥ
Ablativemaṅgalakārakāyāḥ maṅgalakārakābhyām maṅgalakārakābhyaḥ
Genitivemaṅgalakārakāyāḥ maṅgalakārakayoḥ maṅgalakārakāṇām
Locativemaṅgalakārakāyām maṅgalakārakayoḥ maṅgalakārakāsu

Adverb -maṅgalakārakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria