Declension table of ?maṅgalakāla

Deva

MasculineSingularDualPlural
Nominativemaṅgalakālaḥ maṅgalakālau maṅgalakālāḥ
Vocativemaṅgalakāla maṅgalakālau maṅgalakālāḥ
Accusativemaṅgalakālam maṅgalakālau maṅgalakālān
Instrumentalmaṅgalakālena maṅgalakālābhyām maṅgalakālaiḥ maṅgalakālebhiḥ
Dativemaṅgalakālāya maṅgalakālābhyām maṅgalakālebhyaḥ
Ablativemaṅgalakālāt maṅgalakālābhyām maṅgalakālebhyaḥ
Genitivemaṅgalakālasya maṅgalakālayoḥ maṅgalakālānām
Locativemaṅgalakāle maṅgalakālayoḥ maṅgalakāleṣu

Compound maṅgalakāla -

Adverb -maṅgalakālam -maṅgalakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria