Declension table of ?maṅgalagraha

Deva

MasculineSingularDualPlural
Nominativemaṅgalagrahaḥ maṅgalagrahau maṅgalagrahāḥ
Vocativemaṅgalagraha maṅgalagrahau maṅgalagrahāḥ
Accusativemaṅgalagraham maṅgalagrahau maṅgalagrahān
Instrumentalmaṅgalagraheṇa maṅgalagrahābhyām maṅgalagrahaiḥ maṅgalagrahebhiḥ
Dativemaṅgalagrahāya maṅgalagrahābhyām maṅgalagrahebhyaḥ
Ablativemaṅgalagrahāt maṅgalagrahābhyām maṅgalagrahebhyaḥ
Genitivemaṅgalagrahasya maṅgalagrahayoḥ maṅgalagrahāṇām
Locativemaṅgalagrahe maṅgalagrahayoḥ maṅgalagraheṣu

Compound maṅgalagraha -

Adverb -maṅgalagraham -maṅgalagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria