Declension table of ?maṅgalagirimāhātmya

Deva

NeuterSingularDualPlural
Nominativemaṅgalagirimāhātmyam maṅgalagirimāhātmye maṅgalagirimāhātmyāni
Vocativemaṅgalagirimāhātmya maṅgalagirimāhātmye maṅgalagirimāhātmyāni
Accusativemaṅgalagirimāhātmyam maṅgalagirimāhātmye maṅgalagirimāhātmyāni
Instrumentalmaṅgalagirimāhātmyena maṅgalagirimāhātmyābhyām maṅgalagirimāhātmyaiḥ
Dativemaṅgalagirimāhātmyāya maṅgalagirimāhātmyābhyām maṅgalagirimāhātmyebhyaḥ
Ablativemaṅgalagirimāhātmyāt maṅgalagirimāhātmyābhyām maṅgalagirimāhātmyebhyaḥ
Genitivemaṅgalagirimāhātmyasya maṅgalagirimāhātmyayoḥ maṅgalagirimāhātmyānām
Locativemaṅgalagirimāhātmye maṅgalagirimāhātmyayoḥ maṅgalagirimāhātmyeṣu

Compound maṅgalagirimāhātmya -

Adverb -maṅgalagirimāhātmyam -maṅgalagirimāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria