Declension table of ?maṅgalagṛha

Deva

NeuterSingularDualPlural
Nominativemaṅgalagṛham maṅgalagṛhe maṅgalagṛhāṇi
Vocativemaṅgalagṛha maṅgalagṛhe maṅgalagṛhāṇi
Accusativemaṅgalagṛham maṅgalagṛhe maṅgalagṛhāṇi
Instrumentalmaṅgalagṛheṇa maṅgalagṛhābhyām maṅgalagṛhaiḥ
Dativemaṅgalagṛhāya maṅgalagṛhābhyām maṅgalagṛhebhyaḥ
Ablativemaṅgalagṛhāt maṅgalagṛhābhyām maṅgalagṛhebhyaḥ
Genitivemaṅgalagṛhasya maṅgalagṛhayoḥ maṅgalagṛhāṇām
Locativemaṅgalagṛhe maṅgalagṛhayoḥ maṅgalagṛheṣu

Compound maṅgalagṛha -

Adverb -maṅgalagṛham -maṅgalagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria