Declension table of ?maṅgaladvāra

Deva

NeuterSingularDualPlural
Nominativemaṅgaladvāram maṅgaladvāre maṅgaladvārāṇi
Vocativemaṅgaladvāra maṅgaladvāre maṅgaladvārāṇi
Accusativemaṅgaladvāram maṅgaladvāre maṅgaladvārāṇi
Instrumentalmaṅgaladvāreṇa maṅgaladvārābhyām maṅgaladvāraiḥ
Dativemaṅgaladvārāya maṅgaladvārābhyām maṅgaladvārebhyaḥ
Ablativemaṅgaladvārāt maṅgaladvārābhyām maṅgaladvārebhyaḥ
Genitivemaṅgaladvārasya maṅgaladvārayoḥ maṅgaladvārāṇām
Locativemaṅgaladvāre maṅgaladvārayoḥ maṅgaladvāreṣu

Compound maṅgaladvāra -

Adverb -maṅgaladvāram -maṅgaladvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria