Declension table of ?maṅgaladevatā

Deva

FeminineSingularDualPlural
Nominativemaṅgaladevatā maṅgaladevate maṅgaladevatāḥ
Vocativemaṅgaladevate maṅgaladevate maṅgaladevatāḥ
Accusativemaṅgaladevatām maṅgaladevate maṅgaladevatāḥ
Instrumentalmaṅgaladevatayā maṅgaladevatābhyām maṅgaladevatābhiḥ
Dativemaṅgaladevatāyai maṅgaladevatābhyām maṅgaladevatābhyaḥ
Ablativemaṅgaladevatāyāḥ maṅgaladevatābhyām maṅgaladevatābhyaḥ
Genitivemaṅgaladevatāyāḥ maṅgaladevatayoḥ maṅgaladevatānām
Locativemaṅgaladevatāyām maṅgaladevatayoḥ maṅgaladevatāsu

Adverb -maṅgaladevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria