Declension table of ?maṅgalacchāya

Deva

MasculineSingularDualPlural
Nominativemaṅgalacchāyaḥ maṅgalacchāyau maṅgalacchāyāḥ
Vocativemaṅgalacchāya maṅgalacchāyau maṅgalacchāyāḥ
Accusativemaṅgalacchāyam maṅgalacchāyau maṅgalacchāyān
Instrumentalmaṅgalacchāyena maṅgalacchāyābhyām maṅgalacchāyaiḥ maṅgalacchāyebhiḥ
Dativemaṅgalacchāyāya maṅgalacchāyābhyām maṅgalacchāyebhyaḥ
Ablativemaṅgalacchāyāt maṅgalacchāyābhyām maṅgalacchāyebhyaḥ
Genitivemaṅgalacchāyasya maṅgalacchāyayoḥ maṅgalacchāyānām
Locativemaṅgalacchāye maṅgalacchāyayoḥ maṅgalacchāyeṣu

Compound maṅgalacchāya -

Adverb -maṅgalacchāyam -maṅgalacchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria