Declension table of ?maṅgalabherī

Deva

FeminineSingularDualPlural
Nominativemaṅgalabherī maṅgalabheryau maṅgalabheryaḥ
Vocativemaṅgalabheri maṅgalabheryau maṅgalabheryaḥ
Accusativemaṅgalabherīm maṅgalabheryau maṅgalabherīḥ
Instrumentalmaṅgalabheryā maṅgalabherībhyām maṅgalabherībhiḥ
Dativemaṅgalabheryai maṅgalabherībhyām maṅgalabherībhyaḥ
Ablativemaṅgalabheryāḥ maṅgalabherībhyām maṅgalabherībhyaḥ
Genitivemaṅgalabheryāḥ maṅgalabheryoḥ maṅgalabherīṇām
Locativemaṅgalabheryām maṅgalabheryoḥ maṅgalabherīṣu

Compound maṅgalabheri - maṅgalabherī -

Adverb -maṅgalabheri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria