Declension table of ?maṅgalāyana

Deva

NeuterSingularDualPlural
Nominativemaṅgalāyanam maṅgalāyane maṅgalāyanāni
Vocativemaṅgalāyana maṅgalāyane maṅgalāyanāni
Accusativemaṅgalāyanam maṅgalāyane maṅgalāyanāni
Instrumentalmaṅgalāyanena maṅgalāyanābhyām maṅgalāyanaiḥ
Dativemaṅgalāyanāya maṅgalāyanābhyām maṅgalāyanebhyaḥ
Ablativemaṅgalāyanāt maṅgalāyanābhyām maṅgalāyanebhyaḥ
Genitivemaṅgalāyanasya maṅgalāyanayoḥ maṅgalāyanānām
Locativemaṅgalāyane maṅgalāyanayoḥ maṅgalāyaneṣu

Compound maṅgalāyana -

Adverb -maṅgalāyanam -maṅgalāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria