Declension table of ?maṅgalāyana

Deva

MasculineSingularDualPlural
Nominativemaṅgalāyanaḥ maṅgalāyanau maṅgalāyanāḥ
Vocativemaṅgalāyana maṅgalāyanau maṅgalāyanāḥ
Accusativemaṅgalāyanam maṅgalāyanau maṅgalāyanān
Instrumentalmaṅgalāyanena maṅgalāyanābhyām maṅgalāyanaiḥ maṅgalāyanebhiḥ
Dativemaṅgalāyanāya maṅgalāyanābhyām maṅgalāyanebhyaḥ
Ablativemaṅgalāyanāt maṅgalāyanābhyām maṅgalāyanebhyaḥ
Genitivemaṅgalāyanasya maṅgalāyanayoḥ maṅgalāyanānām
Locativemaṅgalāyane maṅgalāyanayoḥ maṅgalāyaneṣu

Compound maṅgalāyana -

Adverb -maṅgalāyanam -maṅgalāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria