Declension table of ?maṅgalāya

Deva

MasculineSingularDualPlural
Nominativemaṅgalāyaḥ maṅgalāyau maṅgalāyāḥ
Vocativemaṅgalāya maṅgalāyau maṅgalāyāḥ
Accusativemaṅgalāyam maṅgalāyau maṅgalāyān
Instrumentalmaṅgalāyena maṅgalāyābhyām maṅgalāyaiḥ maṅgalāyebhiḥ
Dativemaṅgalāyāya maṅgalāyābhyām maṅgalāyebhyaḥ
Ablativemaṅgalāyāt maṅgalāyābhyām maṅgalāyebhyaḥ
Genitivemaṅgalāyasya maṅgalāyayoḥ maṅgalāyānām
Locativemaṅgalāye maṅgalāyayoḥ maṅgalāyeṣu

Compound maṅgalāya -

Adverb -maṅgalāyam -maṅgalāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria