Declension table of ?maṅgalāvratā

Deva

FeminineSingularDualPlural
Nominativemaṅgalāvratā maṅgalāvrate maṅgalāvratāḥ
Vocativemaṅgalāvrate maṅgalāvrate maṅgalāvratāḥ
Accusativemaṅgalāvratām maṅgalāvrate maṅgalāvratāḥ
Instrumentalmaṅgalāvratayā maṅgalāvratābhyām maṅgalāvratābhiḥ
Dativemaṅgalāvratāyai maṅgalāvratābhyām maṅgalāvratābhyaḥ
Ablativemaṅgalāvratāyāḥ maṅgalāvratābhyām maṅgalāvratābhyaḥ
Genitivemaṅgalāvratāyāḥ maṅgalāvratayoḥ maṅgalāvratānām
Locativemaṅgalāvratāyām maṅgalāvratayoḥ maṅgalāvratāsu

Adverb -maṅgalāvratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria