Declension table of ?maṅgalāvahā

Deva

FeminineSingularDualPlural
Nominativemaṅgalāvahā maṅgalāvahe maṅgalāvahāḥ
Vocativemaṅgalāvahe maṅgalāvahe maṅgalāvahāḥ
Accusativemaṅgalāvahām maṅgalāvahe maṅgalāvahāḥ
Instrumentalmaṅgalāvahayā maṅgalāvahābhyām maṅgalāvahābhiḥ
Dativemaṅgalāvahāyai maṅgalāvahābhyām maṅgalāvahābhyaḥ
Ablativemaṅgalāvahāyāḥ maṅgalāvahābhyām maṅgalāvahābhyaḥ
Genitivemaṅgalāvahāyāḥ maṅgalāvahayoḥ maṅgalāvahānām
Locativemaṅgalāvahāyām maṅgalāvahayoḥ maṅgalāvahāsu

Adverb -maṅgalāvaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria