Declension table of ?maṅgalāvaha

Deva

NeuterSingularDualPlural
Nominativemaṅgalāvaham maṅgalāvahe maṅgalāvahāni
Vocativemaṅgalāvaha maṅgalāvahe maṅgalāvahāni
Accusativemaṅgalāvaham maṅgalāvahe maṅgalāvahāni
Instrumentalmaṅgalāvahena maṅgalāvahābhyām maṅgalāvahaiḥ
Dativemaṅgalāvahāya maṅgalāvahābhyām maṅgalāvahebhyaḥ
Ablativemaṅgalāvahāt maṅgalāvahābhyām maṅgalāvahebhyaḥ
Genitivemaṅgalāvahasya maṅgalāvahayoḥ maṅgalāvahānām
Locativemaṅgalāvahe maṅgalāvahayoḥ maṅgalāvaheṣu

Compound maṅgalāvaha -

Adverb -maṅgalāvaham -maṅgalāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria