Declension table of ?maṅgalāvaha

Deva

MasculineSingularDualPlural
Nominativemaṅgalāvahaḥ maṅgalāvahau maṅgalāvahāḥ
Vocativemaṅgalāvaha maṅgalāvahau maṅgalāvahāḥ
Accusativemaṅgalāvaham maṅgalāvahau maṅgalāvahān
Instrumentalmaṅgalāvahena maṅgalāvahābhyām maṅgalāvahaiḥ maṅgalāvahebhiḥ
Dativemaṅgalāvahāya maṅgalāvahābhyām maṅgalāvahebhyaḥ
Ablativemaṅgalāvahāt maṅgalāvahābhyām maṅgalāvahebhyaḥ
Genitivemaṅgalāvahasya maṅgalāvahayoḥ maṅgalāvahānām
Locativemaṅgalāvahe maṅgalāvahayoḥ maṅgalāvaheṣu

Compound maṅgalāvaha -

Adverb -maṅgalāvaham -maṅgalāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria