Declension table of ?maṅgalāvāsa

Deva

MasculineSingularDualPlural
Nominativemaṅgalāvāsaḥ maṅgalāvāsau maṅgalāvāsāḥ
Vocativemaṅgalāvāsa maṅgalāvāsau maṅgalāvāsāḥ
Accusativemaṅgalāvāsam maṅgalāvāsau maṅgalāvāsān
Instrumentalmaṅgalāvāsena maṅgalāvāsābhyām maṅgalāvāsaiḥ maṅgalāvāsebhiḥ
Dativemaṅgalāvāsāya maṅgalāvāsābhyām maṅgalāvāsebhyaḥ
Ablativemaṅgalāvāsāt maṅgalāvāsābhyām maṅgalāvāsebhyaḥ
Genitivemaṅgalāvāsasya maṅgalāvāsayoḥ maṅgalāvāsānām
Locativemaṅgalāvāse maṅgalāvāsayoḥ maṅgalāvāseṣu

Compound maṅgalāvāsa -

Adverb -maṅgalāvāsam -maṅgalāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria