Declension table of ?maṅgalāvaṭa

Deva

NeuterSingularDualPlural
Nominativemaṅgalāvaṭam maṅgalāvaṭe maṅgalāvaṭāni
Vocativemaṅgalāvaṭa maṅgalāvaṭe maṅgalāvaṭāni
Accusativemaṅgalāvaṭam maṅgalāvaṭe maṅgalāvaṭāni
Instrumentalmaṅgalāvaṭena maṅgalāvaṭābhyām maṅgalāvaṭaiḥ
Dativemaṅgalāvaṭāya maṅgalāvaṭābhyām maṅgalāvaṭebhyaḥ
Ablativemaṅgalāvaṭāt maṅgalāvaṭābhyām maṅgalāvaṭebhyaḥ
Genitivemaṅgalāvaṭasya maṅgalāvaṭayoḥ maṅgalāvaṭānām
Locativemaṅgalāvaṭe maṅgalāvaṭayoḥ maṅgalāvaṭeṣu

Compound maṅgalāvaṭa -

Adverb -maṅgalāvaṭam -maṅgalāvaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria