Declension table of ?maṅgalātodya

Deva

NeuterSingularDualPlural
Nominativemaṅgalātodyam maṅgalātodye maṅgalātodyāni
Vocativemaṅgalātodya maṅgalātodye maṅgalātodyāni
Accusativemaṅgalātodyam maṅgalātodye maṅgalātodyāni
Instrumentalmaṅgalātodyena maṅgalātodyābhyām maṅgalātodyaiḥ
Dativemaṅgalātodyāya maṅgalātodyābhyām maṅgalātodyebhyaḥ
Ablativemaṅgalātodyāt maṅgalātodyābhyām maṅgalātodyebhyaḥ
Genitivemaṅgalātodyasya maṅgalātodyayoḥ maṅgalātodyānām
Locativemaṅgalātodye maṅgalātodyayoḥ maṅgalātodyeṣu

Compound maṅgalātodya -

Adverb -maṅgalātodyam -maṅgalātodyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria