Declension table of ?maṅgalārhā

Deva

FeminineSingularDualPlural
Nominativemaṅgalārhā maṅgalārhe maṅgalārhāḥ
Vocativemaṅgalārhe maṅgalārhe maṅgalārhāḥ
Accusativemaṅgalārhām maṅgalārhe maṅgalārhāḥ
Instrumentalmaṅgalārhayā maṅgalārhābhyām maṅgalārhābhiḥ
Dativemaṅgalārhāyai maṅgalārhābhyām maṅgalārhābhyaḥ
Ablativemaṅgalārhāyāḥ maṅgalārhābhyām maṅgalārhābhyaḥ
Genitivemaṅgalārhāyāḥ maṅgalārhayoḥ maṅgalārhāṇām
Locativemaṅgalārhāyām maṅgalārhayoḥ maṅgalārhāsu

Adverb -maṅgalārham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria