Declension table of ?maṅgalārha

Deva

MasculineSingularDualPlural
Nominativemaṅgalārhaḥ maṅgalārhau maṅgalārhāḥ
Vocativemaṅgalārha maṅgalārhau maṅgalārhāḥ
Accusativemaṅgalārham maṅgalārhau maṅgalārhān
Instrumentalmaṅgalārheṇa maṅgalārhābhyām maṅgalārhaiḥ maṅgalārhebhiḥ
Dativemaṅgalārhāya maṅgalārhābhyām maṅgalārhebhyaḥ
Ablativemaṅgalārhāt maṅgalārhābhyām maṅgalārhebhyaḥ
Genitivemaṅgalārhasya maṅgalārhayoḥ maṅgalārhāṇām
Locativemaṅgalārhe maṅgalārhayoḥ maṅgalārheṣu

Compound maṅgalārha -

Adverb -maṅgalārham -maṅgalārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria