Declension table of ?maṅgalārambha

Deva

NeuterSingularDualPlural
Nominativemaṅgalārambham maṅgalārambhe maṅgalārambhāṇi
Vocativemaṅgalārambha maṅgalārambhe maṅgalārambhāṇi
Accusativemaṅgalārambham maṅgalārambhe maṅgalārambhāṇi
Instrumentalmaṅgalārambheṇa maṅgalārambhābhyām maṅgalārambhaiḥ
Dativemaṅgalārambhāya maṅgalārambhābhyām maṅgalārambhebhyaḥ
Ablativemaṅgalārambhāt maṅgalārambhābhyām maṅgalārambhebhyaḥ
Genitivemaṅgalārambhasya maṅgalārambhayoḥ maṅgalārambhāṇām
Locativemaṅgalārambhe maṅgalārambhayoḥ maṅgalārambheṣu

Compound maṅgalārambha -

Adverb -maṅgalārambham -maṅgalārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria