Declension table of ?maṅgalārambha

Deva

MasculineSingularDualPlural
Nominativemaṅgalārambhaḥ maṅgalārambhau maṅgalārambhāḥ
Vocativemaṅgalārambha maṅgalārambhau maṅgalārambhāḥ
Accusativemaṅgalārambham maṅgalārambhau maṅgalārambhān
Instrumentalmaṅgalārambheṇa maṅgalārambhābhyām maṅgalārambhaiḥ maṅgalārambhebhiḥ
Dativemaṅgalārambhāya maṅgalārambhābhyām maṅgalārambhebhyaḥ
Ablativemaṅgalārambhāt maṅgalārambhābhyām maṅgalārambhebhyaḥ
Genitivemaṅgalārambhasya maṅgalārambhayoḥ maṅgalārambhāṇām
Locativemaṅgalārambhe maṅgalārambhayoḥ maṅgalārambheṣu

Compound maṅgalārambha -

Adverb -maṅgalārambham -maṅgalārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria