Declension table of ?maṅgalālaya

Deva

NeuterSingularDualPlural
Nominativemaṅgalālayam maṅgalālaye maṅgalālayāni
Vocativemaṅgalālaya maṅgalālaye maṅgalālayāni
Accusativemaṅgalālayam maṅgalālaye maṅgalālayāni
Instrumentalmaṅgalālayena maṅgalālayābhyām maṅgalālayaiḥ
Dativemaṅgalālayāya maṅgalālayābhyām maṅgalālayebhyaḥ
Ablativemaṅgalālayāt maṅgalālayābhyām maṅgalālayebhyaḥ
Genitivemaṅgalālayasya maṅgalālayayoḥ maṅgalālayānām
Locativemaṅgalālaye maṅgalālayayoḥ maṅgalālayeṣu

Compound maṅgalālaya -

Adverb -maṅgalālayam -maṅgalālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria