Declension table of ?maṅgalālambhana

Deva

NeuterSingularDualPlural
Nominativemaṅgalālambhanam maṅgalālambhane maṅgalālambhanāni
Vocativemaṅgalālambhana maṅgalālambhane maṅgalālambhanāni
Accusativemaṅgalālambhanam maṅgalālambhane maṅgalālambhanāni
Instrumentalmaṅgalālambhanena maṅgalālambhanābhyām maṅgalālambhanaiḥ
Dativemaṅgalālambhanāya maṅgalālambhanābhyām maṅgalālambhanebhyaḥ
Ablativemaṅgalālambhanāt maṅgalālambhanābhyām maṅgalālambhanebhyaḥ
Genitivemaṅgalālambhanasya maṅgalālambhanayoḥ maṅgalālambhanānām
Locativemaṅgalālambhane maṅgalālambhanayoḥ maṅgalālambhaneṣu

Compound maṅgalālambhana -

Adverb -maṅgalālambhanam -maṅgalālambhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria