Declension table of ?maṅgalālabhanīya

Deva

NeuterSingularDualPlural
Nominativemaṅgalālabhanīyam maṅgalālabhanīye maṅgalālabhanīyāni
Vocativemaṅgalālabhanīya maṅgalālabhanīye maṅgalālabhanīyāni
Accusativemaṅgalālabhanīyam maṅgalālabhanīye maṅgalālabhanīyāni
Instrumentalmaṅgalālabhanīyena maṅgalālabhanīyābhyām maṅgalālabhanīyaiḥ
Dativemaṅgalālabhanīyāya maṅgalālabhanīyābhyām maṅgalālabhanīyebhyaḥ
Ablativemaṅgalālabhanīyāt maṅgalālabhanīyābhyām maṅgalālabhanīyebhyaḥ
Genitivemaṅgalālabhanīyasya maṅgalālabhanīyayoḥ maṅgalālabhanīyānām
Locativemaṅgalālabhanīye maṅgalālabhanīyayoḥ maṅgalālabhanīyeṣu

Compound maṅgalālabhanīya -

Adverb -maṅgalālabhanīyam -maṅgalālabhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria