Declension table of ?maṅgalālaṅkṛtā

Deva

FeminineSingularDualPlural
Nominativemaṅgalālaṅkṛtā maṅgalālaṅkṛte maṅgalālaṅkṛtāḥ
Vocativemaṅgalālaṅkṛte maṅgalālaṅkṛte maṅgalālaṅkṛtāḥ
Accusativemaṅgalālaṅkṛtām maṅgalālaṅkṛte maṅgalālaṅkṛtāḥ
Instrumentalmaṅgalālaṅkṛtayā maṅgalālaṅkṛtābhyām maṅgalālaṅkṛtābhiḥ
Dativemaṅgalālaṅkṛtāyai maṅgalālaṅkṛtābhyām maṅgalālaṅkṛtābhyaḥ
Ablativemaṅgalālaṅkṛtāyāḥ maṅgalālaṅkṛtābhyām maṅgalālaṅkṛtābhyaḥ
Genitivemaṅgalālaṅkṛtāyāḥ maṅgalālaṅkṛtayoḥ maṅgalālaṅkṛtānām
Locativemaṅgalālaṅkṛtāyām maṅgalālaṅkṛtayoḥ maṅgalālaṅkṛtāsu

Adverb -maṅgalālaṅkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria