Declension table of ?maṅgalālaṅkṛta

Deva

NeuterSingularDualPlural
Nominativemaṅgalālaṅkṛtam maṅgalālaṅkṛte maṅgalālaṅkṛtāni
Vocativemaṅgalālaṅkṛta maṅgalālaṅkṛte maṅgalālaṅkṛtāni
Accusativemaṅgalālaṅkṛtam maṅgalālaṅkṛte maṅgalālaṅkṛtāni
Instrumentalmaṅgalālaṅkṛtena maṅgalālaṅkṛtābhyām maṅgalālaṅkṛtaiḥ
Dativemaṅgalālaṅkṛtāya maṅgalālaṅkṛtābhyām maṅgalālaṅkṛtebhyaḥ
Ablativemaṅgalālaṅkṛtāt maṅgalālaṅkṛtābhyām maṅgalālaṅkṛtebhyaḥ
Genitivemaṅgalālaṅkṛtasya maṅgalālaṅkṛtayoḥ maṅgalālaṅkṛtānām
Locativemaṅgalālaṅkṛte maṅgalālaṅkṛtayoḥ maṅgalālaṅkṛteṣu

Compound maṅgalālaṅkṛta -

Adverb -maṅgalālaṅkṛtam -maṅgalālaṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria