Declension table of ?maṅgalākṣata

Deva

MasculineSingularDualPlural
Nominativemaṅgalākṣataḥ maṅgalākṣatau maṅgalākṣatāḥ
Vocativemaṅgalākṣata maṅgalākṣatau maṅgalākṣatāḥ
Accusativemaṅgalākṣatam maṅgalākṣatau maṅgalākṣatān
Instrumentalmaṅgalākṣatena maṅgalākṣatābhyām maṅgalākṣataiḥ maṅgalākṣatebhiḥ
Dativemaṅgalākṣatāya maṅgalākṣatābhyām maṅgalākṣatebhyaḥ
Ablativemaṅgalākṣatāt maṅgalākṣatābhyām maṅgalākṣatebhyaḥ
Genitivemaṅgalākṣatasya maṅgalākṣatayoḥ maṅgalākṣatānām
Locativemaṅgalākṣate maṅgalākṣatayoḥ maṅgalākṣateṣu

Compound maṅgalākṣata -

Adverb -maṅgalākṣatam -maṅgalākṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria