Declension table of ?maṅgalāguru

Deva

NeuterSingularDualPlural
Nominativemaṅgalāguru maṅgalāguruṇī maṅgalāgurūṇi
Vocativemaṅgalāguru maṅgalāguruṇī maṅgalāgurūṇi
Accusativemaṅgalāguru maṅgalāguruṇī maṅgalāgurūṇi
Instrumentalmaṅgalāguruṇā maṅgalāgurubhyām maṅgalāgurubhiḥ
Dativemaṅgalāguruṇe maṅgalāgurubhyām maṅgalāgurubhyaḥ
Ablativemaṅgalāguruṇaḥ maṅgalāgurubhyām maṅgalāgurubhyaḥ
Genitivemaṅgalāguruṇaḥ maṅgalāguruṇoḥ maṅgalāgurūṇām
Locativemaṅgalāguruṇi maṅgalāguruṇoḥ maṅgalāguruṣu

Compound maṅgalāguru -

Adverb -maṅgalāguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria