Declension table of ?maṅgalāgauryaṣṭaka

Deva

NeuterSingularDualPlural
Nominativemaṅgalāgauryaṣṭakam maṅgalāgauryaṣṭake maṅgalāgauryaṣṭakāni
Vocativemaṅgalāgauryaṣṭaka maṅgalāgauryaṣṭake maṅgalāgauryaṣṭakāni
Accusativemaṅgalāgauryaṣṭakam maṅgalāgauryaṣṭake maṅgalāgauryaṣṭakāni
Instrumentalmaṅgalāgauryaṣṭakena maṅgalāgauryaṣṭakābhyām maṅgalāgauryaṣṭakaiḥ
Dativemaṅgalāgauryaṣṭakāya maṅgalāgauryaṣṭakābhyām maṅgalāgauryaṣṭakebhyaḥ
Ablativemaṅgalāgauryaṣṭakāt maṅgalāgauryaṣṭakābhyām maṅgalāgauryaṣṭakebhyaḥ
Genitivemaṅgalāgauryaṣṭakasya maṅgalāgauryaṣṭakayoḥ maṅgalāgauryaṣṭakānām
Locativemaṅgalāgauryaṣṭake maṅgalāgauryaṣṭakayoḥ maṅgalāgauryaṣṭakeṣu

Compound maṅgalāgauryaṣṭaka -

Adverb -maṅgalāgauryaṣṭakam -maṅgalāgauryaṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria