Declension table of ?maṅgalāgaurīvratodyāpana

Deva

NeuterSingularDualPlural
Nominativemaṅgalāgaurīvratodyāpanam maṅgalāgaurīvratodyāpane maṅgalāgaurīvratodyāpanāni
Vocativemaṅgalāgaurīvratodyāpana maṅgalāgaurīvratodyāpane maṅgalāgaurīvratodyāpanāni
Accusativemaṅgalāgaurīvratodyāpanam maṅgalāgaurīvratodyāpane maṅgalāgaurīvratodyāpanāni
Instrumentalmaṅgalāgaurīvratodyāpanena maṅgalāgaurīvratodyāpanābhyām maṅgalāgaurīvratodyāpanaiḥ
Dativemaṅgalāgaurīvratodyāpanāya maṅgalāgaurīvratodyāpanābhyām maṅgalāgaurīvratodyāpanebhyaḥ
Ablativemaṅgalāgaurīvratodyāpanāt maṅgalāgaurīvratodyāpanābhyām maṅgalāgaurīvratodyāpanebhyaḥ
Genitivemaṅgalāgaurīvratodyāpanasya maṅgalāgaurīvratodyāpanayoḥ maṅgalāgaurīvratodyāpanānām
Locativemaṅgalāgaurīvratodyāpane maṅgalāgaurīvratodyāpanayoḥ maṅgalāgaurīvratodyāpaneṣu

Compound maṅgalāgaurīvratodyāpana -

Adverb -maṅgalāgaurīvratodyāpanam -maṅgalāgaurīvratodyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria