Declension table of ?maṅgalāgaurīvratakathā

Deva

FeminineSingularDualPlural
Nominativemaṅgalāgaurīvratakathā maṅgalāgaurīvratakathe maṅgalāgaurīvratakathāḥ
Vocativemaṅgalāgaurīvratakathe maṅgalāgaurīvratakathe maṅgalāgaurīvratakathāḥ
Accusativemaṅgalāgaurīvratakathām maṅgalāgaurīvratakathe maṅgalāgaurīvratakathāḥ
Instrumentalmaṅgalāgaurīvratakathayā maṅgalāgaurīvratakathābhyām maṅgalāgaurīvratakathābhiḥ
Dativemaṅgalāgaurīvratakathāyai maṅgalāgaurīvratakathābhyām maṅgalāgaurīvratakathābhyaḥ
Ablativemaṅgalāgaurīvratakathāyāḥ maṅgalāgaurīvratakathābhyām maṅgalāgaurīvratakathābhyaḥ
Genitivemaṅgalāgaurīvratakathāyāḥ maṅgalāgaurīvratakathayoḥ maṅgalāgaurīvratakathānām
Locativemaṅgalāgaurīvratakathāyām maṅgalāgaurīvratakathayoḥ maṅgalāgaurīvratakathāsu

Adverb -maṅgalāgaurīvratakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria