Declension table of maṅgalācaraṇa

Deva

NeuterSingularDualPlural
Nominativemaṅgalācaraṇam maṅgalācaraṇe maṅgalācaraṇāni
Vocativemaṅgalācaraṇa maṅgalācaraṇe maṅgalācaraṇāni
Accusativemaṅgalācaraṇam maṅgalācaraṇe maṅgalācaraṇāni
Instrumentalmaṅgalācaraṇena maṅgalācaraṇābhyām maṅgalācaraṇaiḥ
Dativemaṅgalācaraṇāya maṅgalācaraṇābhyām maṅgalācaraṇebhyaḥ
Ablativemaṅgalācaraṇāt maṅgalācaraṇābhyām maṅgalācaraṇebhyaḥ
Genitivemaṅgalācaraṇasya maṅgalācaraṇayoḥ maṅgalācaraṇānām
Locativemaṅgalācaraṇe maṅgalācaraṇayoḥ maṅgalācaraṇeṣu

Compound maṅgalācaraṇa -

Adverb -maṅgalācaraṇam -maṅgalācaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria