Declension table of ?maṅgalācārayuktā

Deva

FeminineSingularDualPlural
Nominativemaṅgalācārayuktā maṅgalācārayukte maṅgalācārayuktāḥ
Vocativemaṅgalācārayukte maṅgalācārayukte maṅgalācārayuktāḥ
Accusativemaṅgalācārayuktām maṅgalācārayukte maṅgalācārayuktāḥ
Instrumentalmaṅgalācārayuktayā maṅgalācārayuktābhyām maṅgalācārayuktābhiḥ
Dativemaṅgalācārayuktāyai maṅgalācārayuktābhyām maṅgalācārayuktābhyaḥ
Ablativemaṅgalācārayuktāyāḥ maṅgalācārayuktābhyām maṅgalācārayuktābhyaḥ
Genitivemaṅgalācārayuktāyāḥ maṅgalācārayuktayoḥ maṅgalācārayuktānām
Locativemaṅgalācārayuktāyām maṅgalācārayuktayoḥ maṅgalācārayuktāsu

Adverb -maṅgalācārayuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria