Declension table of ?maṅgalācārayukta

Deva

NeuterSingularDualPlural
Nominativemaṅgalācārayuktam maṅgalācārayukte maṅgalācārayuktāni
Vocativemaṅgalācārayukta maṅgalācārayukte maṅgalācārayuktāni
Accusativemaṅgalācārayuktam maṅgalācārayukte maṅgalācārayuktāni
Instrumentalmaṅgalācārayuktena maṅgalācārayuktābhyām maṅgalācārayuktaiḥ
Dativemaṅgalācārayuktāya maṅgalācārayuktābhyām maṅgalācārayuktebhyaḥ
Ablativemaṅgalācārayuktāt maṅgalācārayuktābhyām maṅgalācārayuktebhyaḥ
Genitivemaṅgalācārayuktasya maṅgalācārayuktayoḥ maṅgalācārayuktānām
Locativemaṅgalācārayukte maṅgalācārayuktayoḥ maṅgalācārayukteṣu

Compound maṅgalācārayukta -

Adverb -maṅgalācārayuktam -maṅgalācārayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria