Declension table of ?maṅgalācāra

Deva

MasculineSingularDualPlural
Nominativemaṅgalācāraḥ maṅgalācārau maṅgalācārāḥ
Vocativemaṅgalācāra maṅgalācārau maṅgalācārāḥ
Accusativemaṅgalācāram maṅgalācārau maṅgalācārān
Instrumentalmaṅgalācāreṇa maṅgalācārābhyām maṅgalācāraiḥ maṅgalācārebhiḥ
Dativemaṅgalācārāya maṅgalācārābhyām maṅgalācārebhyaḥ
Ablativemaṅgalācārāt maṅgalācārābhyām maṅgalācārebhyaḥ
Genitivemaṅgalācārasya maṅgalācārayoḥ maṅgalācārāṇām
Locativemaṅgalācāre maṅgalācārayoḥ maṅgalācāreṣu

Compound maṅgalācāra -

Adverb -maṅgalācāram -maṅgalācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria