Declension table of ?maṅgalāṣṭaka

Deva

MasculineSingularDualPlural
Nominativemaṅgalāṣṭakaḥ maṅgalāṣṭakau maṅgalāṣṭakāḥ
Vocativemaṅgalāṣṭaka maṅgalāṣṭakau maṅgalāṣṭakāḥ
Accusativemaṅgalāṣṭakam maṅgalāṣṭakau maṅgalāṣṭakān
Instrumentalmaṅgalāṣṭakena maṅgalāṣṭakābhyām maṅgalāṣṭakaiḥ maṅgalāṣṭakebhiḥ
Dativemaṅgalāṣṭakāya maṅgalāṣṭakābhyām maṅgalāṣṭakebhyaḥ
Ablativemaṅgalāṣṭakāt maṅgalāṣṭakābhyām maṅgalāṣṭakebhyaḥ
Genitivemaṅgalāṣṭakasya maṅgalāṣṭakayoḥ maṅgalāṣṭakānām
Locativemaṅgalāṣṭake maṅgalāṣṭakayoḥ maṅgalāṣṭakeṣu

Compound maṅgalāṣṭaka -

Adverb -maṅgalāṣṭakam -maṅgalāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria