Declension table of maṅgalā

Deva

FeminineSingularDualPlural
Nominativemaṅgalā maṅgale maṅgalāḥ
Vocativemaṅgale maṅgale maṅgalāḥ
Accusativemaṅgalām maṅgale maṅgalāḥ
Instrumentalmaṅgalayā maṅgalābhyām maṅgalābhiḥ
Dativemaṅgalāyai maṅgalābhyām maṅgalābhyaḥ
Ablativemaṅgalāyāḥ maṅgalābhyām maṅgalābhyaḥ
Genitivemaṅgalāyāḥ maṅgalayoḥ maṅgalānām
Locativemaṅgalāyām maṅgalayoḥ maṅgalāsu

Adverb -maṅgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria