Declension table of ?madyavikraya

Deva

MasculineSingularDualPlural
Nominativemadyavikrayaḥ madyavikrayau madyavikrayāḥ
Vocativemadyavikraya madyavikrayau madyavikrayāḥ
Accusativemadyavikrayam madyavikrayau madyavikrayān
Instrumentalmadyavikrayeṇa madyavikrayābhyām madyavikrayaiḥ madyavikrayebhiḥ
Dativemadyavikrayāya madyavikrayābhyām madyavikrayebhyaḥ
Ablativemadyavikrayāt madyavikrayābhyām madyavikrayebhyaḥ
Genitivemadyavikrayasya madyavikrayayoḥ madyavikrayāṇām
Locativemadyavikraye madyavikrayayoḥ madyavikrayeṣu

Compound madyavikraya -

Adverb -madyavikrayam -madyavikrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria