Declension table of ?madyapuṣpā

Deva

FeminineSingularDualPlural
Nominativemadyapuṣpā madyapuṣpe madyapuṣpāḥ
Vocativemadyapuṣpe madyapuṣpe madyapuṣpāḥ
Accusativemadyapuṣpām madyapuṣpe madyapuṣpāḥ
Instrumentalmadyapuṣpayā madyapuṣpābhyām madyapuṣpābhiḥ
Dativemadyapuṣpāyai madyapuṣpābhyām madyapuṣpābhyaḥ
Ablativemadyapuṣpāyāḥ madyapuṣpābhyām madyapuṣpābhyaḥ
Genitivemadyapuṣpāyāḥ madyapuṣpayoḥ madyapuṣpāṇām
Locativemadyapuṣpāyām madyapuṣpayoḥ madyapuṣpāsu

Adverb -madyapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria