Declension table of ?madyapīta

Deva

NeuterSingularDualPlural
Nominativemadyapītam madyapīte madyapītāni
Vocativemadyapīta madyapīte madyapītāni
Accusativemadyapītam madyapīte madyapītāni
Instrumentalmadyapītena madyapītābhyām madyapītaiḥ
Dativemadyapītāya madyapītābhyām madyapītebhyaḥ
Ablativemadyapītāt madyapītābhyām madyapītebhyaḥ
Genitivemadyapītasya madyapītayoḥ madyapītānām
Locativemadyapīte madyapītayoḥ madyapīteṣu

Compound madyapīta -

Adverb -madyapītam -madyapītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria