Declension table of ?madyapāśana

Deva

NeuterSingularDualPlural
Nominativemadyapāśanam madyapāśane madyapāśanāni
Vocativemadyapāśana madyapāśane madyapāśanāni
Accusativemadyapāśanam madyapāśane madyapāśanāni
Instrumentalmadyapāśanena madyapāśanābhyām madyapāśanaiḥ
Dativemadyapāśanāya madyapāśanābhyām madyapāśanebhyaḥ
Ablativemadyapāśanāt madyapāśanābhyām madyapāśanebhyaḥ
Genitivemadyapāśanasya madyapāśanayoḥ madyapāśanānām
Locativemadyapāśane madyapāśanayoḥ madyapāśaneṣu

Compound madyapāśana -

Adverb -madyapāśanam -madyapāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria