Declension table of ?madyalālasa

Deva

MasculineSingularDualPlural
Nominativemadyalālasaḥ madyalālasau madyalālasāḥ
Vocativemadyalālasa madyalālasau madyalālasāḥ
Accusativemadyalālasam madyalālasau madyalālasān
Instrumentalmadyalālasena madyalālasābhyām madyalālasaiḥ madyalālasebhiḥ
Dativemadyalālasāya madyalālasābhyām madyalālasebhyaḥ
Ablativemadyalālasāt madyalālasābhyām madyalālasebhyaḥ
Genitivemadyalālasasya madyalālasayoḥ madyalālasānām
Locativemadyalālase madyalālasayoḥ madyalālaseṣu

Compound madyalālasa -

Adverb -madyalālasam -madyalālasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria