Declension table of ?madyakīta

Deva

MasculineSingularDualPlural
Nominativemadyakītaḥ madyakītau madyakītāḥ
Vocativemadyakīta madyakītau madyakītāḥ
Accusativemadyakītam madyakītau madyakītān
Instrumentalmadyakītena madyakītābhyām madyakītaiḥ madyakītebhiḥ
Dativemadyakītāya madyakītābhyām madyakītebhyaḥ
Ablativemadyakītāt madyakītābhyām madyakītebhyaḥ
Genitivemadyakītasya madyakītayoḥ madyakītānām
Locativemadyakīte madyakītayoḥ madyakīteṣu

Compound madyakīta -

Adverb -madyakītam -madyakītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria