Declension table of ?madyabhājana

Deva

NeuterSingularDualPlural
Nominativemadyabhājanam madyabhājane madyabhājanāni
Vocativemadyabhājana madyabhājane madyabhājanāni
Accusativemadyabhājanam madyabhājane madyabhājanāni
Instrumentalmadyabhājanena madyabhājanābhyām madyabhājanaiḥ
Dativemadyabhājanāya madyabhājanābhyām madyabhājanebhyaḥ
Ablativemadyabhājanāt madyabhājanābhyām madyabhājanebhyaḥ
Genitivemadyabhājanasya madyabhājanayoḥ madyabhājanānām
Locativemadyabhājane madyabhājanayoḥ madyabhājaneṣu

Compound madyabhājana -

Adverb -madyabhājanam -madyabhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria