Declension table of ?madyabhāṇḍa

Deva

NeuterSingularDualPlural
Nominativemadyabhāṇḍam madyabhāṇḍe madyabhāṇḍāni
Vocativemadyabhāṇḍa madyabhāṇḍe madyabhāṇḍāni
Accusativemadyabhāṇḍam madyabhāṇḍe madyabhāṇḍāni
Instrumentalmadyabhāṇḍena madyabhāṇḍābhyām madyabhāṇḍaiḥ
Dativemadyabhāṇḍāya madyabhāṇḍābhyām madyabhāṇḍebhyaḥ
Ablativemadyabhāṇḍāt madyabhāṇḍābhyām madyabhāṇḍebhyaḥ
Genitivemadyabhāṇḍasya madyabhāṇḍayoḥ madyabhāṇḍānām
Locativemadyabhāṇḍe madyabhāṇḍayoḥ madyabhāṇḍeṣu

Compound madyabhāṇḍa -

Adverb -madyabhāṇḍam -madyabhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria