Declension table of ?madyāsattaka

Deva

MasculineSingularDualPlural
Nominativemadyāsattakaḥ madyāsattakau madyāsattakāḥ
Vocativemadyāsattaka madyāsattakau madyāsattakāḥ
Accusativemadyāsattakam madyāsattakau madyāsattakān
Instrumentalmadyāsattakena madyāsattakābhyām madyāsattakaiḥ madyāsattakebhiḥ
Dativemadyāsattakāya madyāsattakābhyām madyāsattakebhyaḥ
Ablativemadyāsattakāt madyāsattakābhyām madyāsattakebhyaḥ
Genitivemadyāsattakasya madyāsattakayoḥ madyāsattakānām
Locativemadyāsattake madyāsattakayoḥ madyāsattakeṣu

Compound madyāsattaka -

Adverb -madyāsattakam -madyāsattakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria