Declension table of ?madyākṣepa

Deva

MasculineSingularDualPlural
Nominativemadyākṣepaḥ madyākṣepau madyākṣepāḥ
Vocativemadyākṣepa madyākṣepau madyākṣepāḥ
Accusativemadyākṣepam madyākṣepau madyākṣepān
Instrumentalmadyākṣepeṇa madyākṣepābhyām madyākṣepaiḥ madyākṣepebhiḥ
Dativemadyākṣepāya madyākṣepābhyām madyākṣepebhyaḥ
Ablativemadyākṣepāt madyākṣepābhyām madyākṣepebhyaḥ
Genitivemadyākṣepasya madyākṣepayoḥ madyākṣepāṇām
Locativemadyākṣepe madyākṣepayoḥ madyākṣepeṣu

Compound madyākṣepa -

Adverb -madyākṣepam -madyākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria